- योधः _yōdhḥ
- योधः [युध्-अच्]1 A warrior, soldier, combatant; सहा- स्मदीयैरपि योधमुख्यैः Mb.; वसन्तयोधः समुपागतः प्रिये Ṛs.6.1; Bg.11.26.-2 War, battle.-Comp. -आगरः, -रम् a soldier's dwelling, a barrack.-धर्मः the law of soldiers, a military law; योधधर्मः सनातनः Ms.7.98.-मुख्यः a chief warrior, leader.-संरावः mutual defiance of com- batants, a challenge.
Sanskrit-English dictionary. 2013.